Wednesday, February 12, 2025

Phalashruti (फलश्रुति) in Rig Veda

 

A phalashruti (फलश्रुति) is a meritorious verse(s) in Hindu literature, viz., Stotras related to individual deity (Vishnu Sahasranama, Durga Saptashati, etc), Puranas, Itihasa like Ramayana, etc. appearing at the end of a text or in the penultimate section of the text.

Such a verses offers a description of the benefits that could be accrued by an adherent from the recitation or listening to a given text. It may also extol the prominence of a work, as well as provide the appropriate context for its perusal.

——

For example:

Durga Saptashati

It contains 13 chapters. In the Chapter 12, the phalashruti was mentioned.

सर्वाबाधा विनिर्मुक्तो धनधान्यसुतान्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥१३॥

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥१४॥

Vishnu Sahasranama Stotram

य इदं श‍णुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥

Ramayana

In the 128th Sarga of Yuddha Kanda, which is the last chapter of Ramayana, phalashruti was mentioned.

धर्मयं यशस्यमायुष्यं राज्ञां च विजाअवहम् ||
आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम् |
पठेद्यः शृणुयाल्लोके नरः पापात्प्रमुच्यते || (Yuddha Kanda 128 Sarga 107-108 Slokas)

श्रुत्वा रामायणमिदं दीर्घमायिश्च विन्दति |
रामस्य विजयं चैव सर्वमक्लिष्ठकर्मणः || (Yuddha Kanda 128 Sarga 112 Sloka)

विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै |
विजयेत महीं राजा प्रवासि स्वस्तिमान् भवेत् || (Yuddha Kanda 128 Sarga 116 Sloka)

—o0o0-

Rig Veda contains 10 Mandalas, comprising 10,552 riks. And, the 10 Mandala consists of 191 Suktas.

So, according to the tradition that can be observed in Stotras related to individual deity , Puranas, Itihasa like Ramayana, etc., phalashruti (फलश्रुति) in Rig Veda should appear in the 191st Sukta of 10th Mandala or in the 190th Sukta of 10th Mandala of the Rig Veda.

Surprisingly, this phalashruti (फलश्रुति) in Rig Veda appears in the middle of 9th Mandala of Rig Veda, ie., 67th Sukta of 9th Mandala. We have to remember that 9th Mandala of Rig Veda contains 114 Suktas.

---

The 67th Sukta of 9th Mandala is a सोम सूक्तम् - sōma sūktaṃ or praise dedicated to sōma or BRAHMAN.

The 2 Riks, ie., Rig Veda 9.67.31 & Rig Veda 9.67.32 along with translation, in which the phalashruti (फलश्रुति) was mentioned, have been given below:

Rig Veda 9.67.31

यः पा॑वमा॒नीर॒ध्येत्यृषि॑भि॒: सम्भृ॑तं॒ रस॑म् । सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥
yaḥ pāvamānīr adhyety ṛṣibhiḥ sambhṛtaṃ rasam | sarvaṃ sa pūtam aśnāti svaditam mātariśvanā ||

Whoever studies the “Self-Purifying” (verses), the sap assembled by the seers, that one eats the whole purified (sap), sweetened by Mātariśvan.

Rig Veda 9.67.32

पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भि॒: सम्भृ॑तं॒ रस॑म् । तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥
pāvamānīr yo adhyety ṛṣibhiḥ sambhṛtaṃ rasam | tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam ||

Whoever studies the “Self-Purifying” (verses), the sap assembled by the seers, for him Sarasvatī milks out milk, fresh butter, honey, and water.

 

This phalashruti (फलश्रुति) was composed, according to 'Anukramaṇī' of Rig Veda, by Ṛṣi vasiṣṭha.

It is baffling to note phalashruti (फलश्रुति) in 67th Sukta of 9th Mandala of Rig Veda, on two counts.

  1.  Why should a pure SPIRITUAL treatise like Rig Veda contain phalashruti (फलश्रुति), as in later day stotras?
  2. phalashruti (फलश्रुति) in Rig Veda appears in the 67th Sukta of 9th Mandala, instead of at the end of 10th Mandala.

 ----

The entire 67th Sukta of 9th Mandala of Rig Veda is given below:

 सोम सूक्तम् - sōma sūkta

Rig Veda 9.67.1

त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे । पव॑स्व मंह॒यद्र॑यिः ॥
tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare | pavasva maṃhayadrayiḥ ||

Rig Veda 9.67.2

त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः । इन्द्रा॑य सू॒रिरन्ध॑सा ॥
tvaṃ suto nṛmādano dadhanvān matsarintamaḥ | indrāya sūrir andhasā ||

Rig Veda 9.67.3

त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥
tvaṃ suṣvāṇo adribhir abhy arṣa kanikradat | dyumantaṃ śuṣmam uttamam ||

Rig Veda 9.67.4

इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ । हरि॒र्वाज॑मचिक्रदत् ॥
indur hinvāno arṣati tiro vārāṇy avyayā | harir vājam acikradat ||

Rig Veda 9.67.5

इन्दो॒ व्यव्य॑मर्षसि॒ वि श्रवां॑सि॒ वि सौभ॑गा । वि वाजा॑न्त्सोम॒ गोम॑तः ॥
indo vy avyam arṣasi vi śravāṃsi vi saubhagā | vi vājān soma gomataḥ ||

Rig Veda 9.67.6

आ न॑ इन्दो शत॒ग्विनं॑ र॒यिं गोम॑न्तम॒श्विन॑म् । भरा॑ सोम सह॒स्रिण॑म् ॥
ā na indo śatagvinaṃ rayiṃ gomantam aśvinam | bharā soma sahasriṇam ||

Rig Veda 9.67.7

पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑: । इन्द्रं॒ यामे॑भिराशत ॥
pavamānāsa indavas tiraḥ pavitram āśavaḥ | indraṃ yāmebhir āśata ||

Rig Veda 9.67.8

क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः । आ॒युः प॑वत आ॒यवे॑ ॥
kakuhaḥ somyo rasa indur indrāya pūrvyaḥ | āyuḥ pavata āyave ||

Rig Veda 9.67.9

हि॒न्वन्ति॒ सूर॒मुस्र॑य॒: पव॑मानं मधु॒श्चुत॑म् । अ॒भि गि॒रा सम॑स्वरन् ॥
hinvanti sūram usrayaḥ pavamānam madhuścutam | abhi girā sam asvaran ||

Rig Veda 9.67.10

अ॒वि॒ता नो॑ अ॒जाश्व॑: पू॒षा याम॑नियामनि । आ भ॑क्षत्क॒न्या॑सु नः ॥
avitā no ajāśvaḥ pūṣā yāmani-yāmani | ā bhakṣat kanyāsu naḥ ||

Rig Veda 9.67.11

अ॒यं सोम॑: कप॒र्दिने॑ घृ॒तं न प॑वते॒ मधु॑ । आ भ॑क्षत्क॒न्या॑सु नः ॥
ayaṃ somaḥ kapardine ghṛtaṃ na pavate madhu | ā bhakṣat kanyāsu naḥ ||

Rig Veda 9.67.12

अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ । आ भ॑क्षत्क॒न्या॑सु नः ॥
ayaṃ ta āghṛṇe suto ghṛtaṃ na pavate śuci | ā bhakṣat kanyāsu naḥ ||

Rig Veda 9.67.13

वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या । दे॒वेषु॑ रत्न॒धा अ॑सि ॥
vāco jantuḥ kavīnām pavasva soma dhārayā | deveṣu ratnadhā asi ||

Rig Veda 9.67.14

आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते । अ॒भि द्रोणा॒ कनि॑क्रदत् ॥
ā kalaśeṣu dhāvati śyeno varma vi gāhate | abhi droṇā kanikradat ||

Rig Veda 9.67.15

परि॒ प्र सो॑म ते॒ रसोऽस॑र्जि क॒लशे॑ सु॒तः । श्ये॒नो न त॒क्तो अ॑र्षति ॥
pari pra soma te raso 'sarji kalaśe sutaḥ | śyeno na takto arṣati ||

Rig Veda 9.67.16

पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥
pavasva soma mandayann indrāya madhumattamaḥ ||

Rig Veda 9.67.17

असृ॑ग्रन्दे॒ववी॑तये वाज॒यन्तो॒ रथा॑ इव ॥
asṛgran devavītaye vājayanto rathā iva ||

Rig Veda 9.67.18

ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वा॒युम॑सृक्षत ॥
te sutāso madintamāḥ śukrā vāyum asṛkṣata ||

Rig Veda 9.67.19

ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi | dadhat stotre suvīryam ||

Rig Veda 9.67.20

ए॒ष तु॒न्नो अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाहते । र॒क्षो॒हा वार॑म॒व्यय॑म् ॥
eṣa tunno abhiṣṭutaḥ pavitram ati gāhate | rakṣohā vāram avyayam ||

Rig Veda 9.67.21

यदन्ति॒ यच्च॑ दूर॒के भ॒यं वि॒न्दति॒ मामि॒ह । पव॑मान॒ वि तज्ज॑हि ॥
yad anti yac ca dūrake bhayaṃ vindati mām iha | pavamāna vi taj jahi ||

Rig Veda 9.67.22

पव॑मान॒: सो अ॒द्य न॑: प॒वित्रे॑ण॒ विच॑र्षणिः । यः पो॒ता स पु॑नातु नः ॥
pavamānaḥ so adya naḥ pavitreṇa vicarṣaṇiḥ | yaḥ potā sa punātu naḥ ||

Rig Veda 9.67.23

यत्ते॑ प॒वित्र॑म॒र्चिष्यग्ने॒ वित॑तम॒न्तरा । ब्रह्म॒ तेन॑ पुनीहि नः ॥
yat te pavitram arciṣy agne vitatam antar ā | brahma tena punīhi naḥ ||

Rig Veda 9.67.24

यत्ते॑ प॒वित्र॑मर्चि॒वदग्ने॒ तेन॑ पुनीहि नः । ब्र॒ह्म॒स॒वैः पु॑नीहि नः ॥
yat te pavitram arcivad agne tena punīhi naḥ | brahmasavaiḥ punīhi naḥ ||

యత్తే॑ ప॒విత్ర॑మర్చి॒వదగ్నే॒ తేన॑ పునీహి నః బ్ర॒హ్మ॒స॒వైః పు॑నీహి నః

Rig Veda 9.67.25

उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च । मां पु॑नीहि वि॒श्वत॑: ॥
ubhābhyāṃ deva savitaḥ pavitreṇa savena ca | mām punīhi viśvataḥ ||

Rig Veda 9.67.26

त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः । अग्ने॒ दक्षै॑: पुनीहि नः ॥
tribhiṣ ṭvaṃ deva savitar varṣiṣṭhaiḥ soma dhāmabhiḥ | agne dakṣaiḥ punīhi naḥ ||

Rig Veda 9.67.27

पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या । विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥
punantu māṃ devajanāḥ punantu vasavo dhiyā | viśve devāḥ punīta mā jātavedaḥ punīhi mā ||

Rig Veda 9.67.28

प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभि॑: । दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥
pra pyāyasva pra syandasva soma viśvebhir aṃśubhiḥ | devebhya uttamaṃ haviḥ ||

Rig Veda 9.67.29

उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म् । अग॑न्म॒ बिभ्र॑तो॒ नम॑: ॥
upa priyam panipnataṃ yuvānam āhutīvṛdham | aganma bibhrato namaḥ ||

Rig Veda 9.67.30

अ॒लाय्य॑स्य पर॒शुर्न॑नाश॒ तमा प॑वस्व देव सोम । आ॒खुं चि॑दे॒व दे॑व सोम ॥
alāyyasya paraśur nanāśa tam ā pavasva deva soma | ākhuṃ cid eva deva soma ||

Rig Veda 9.67.31

यः पा॑वमा॒नीर॒ध्येत्यृषि॑भि॒: सम्भृ॑तं॒ रस॑म् । सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥
yaḥ pāvamānīr adhyety ṛṣibhiḥ sambhṛtaṃ rasam | sarvaṃ sa pūtam aśnāti svaditam mātariśvanā ||

Rig Veda 9.67.32

पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भि॒: सम्भृ॑तं॒ रस॑म् । तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥
pāvamānīr yo adhyety ṛṣibhiḥ sambhṛtaṃ rasam | tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam ||


No comments:

Post a Comment