Monday, April 14, 2025

narahari śarma viracita śrī narasimha sarasvatī stōtraṃ

 

 

नरहरि शर्म विरचित श्री नरसिम्ह सरस्वती स्तोत्रं

कोट्यर्कभं कोटिसुचन्द्रशान्तं

विश्वाश्रयं देवगणार्चिताङ्घ्रिम्।

भक्तप्रियं त्वात्रिसुतं वरेण्यं

वन्दे नृसिंहेश्वर पाहि मां त्वम् 1

 

मायातमोऽर्कं विगुणं गुणाढ्यं

श्रीवल्लभं स्वीकृतभिक्षुवेषम्

सद्भक्तसेव्यं वरदं वरिष्ठं

वन्दे नृसिंहेश्वर पाहि मां त्वम् 2

 

कामादिषण्मत्तगजाङ्कुशं त्वा-

- मानन्दकन्दं परतत्वरूपम्।

सद्धर्म​गुप्त्यै विधृतावतारं

वन्दे नृसिंहेश्वर पाहि मां त्वम् 3

 

सूर्येन्दुगुं सज्जनकामधेनुं

मृषोद्यपञ्चात्मकभूत​मस्मात्।

उदेति यस्मिन्रमतेऽस्तमेति

वन्दे नृसिंहेश्वर पाहि मां त्वम् 4

 

रक्ताब्जपत्रायतकान्तनेत्रं

सद्दण्डकुण्डीपरिहापिताघम्।

श्रितस्मितज्योत्स्नमुखेन्दुशोभं

वन्दे नृसिंहेश्वर पाहि मां त्वम् 5

 

नित्यं त्रयीमृग्यपदाब्जधूळिं

निनादसद्बिन्दुकळास्वरूपम्।

त्रितापतप्ताश्रितकल्पवृक्षं

वन्दे नृसिंहेश्वर पाहि मां त्वम् 6

 

दैन्याधिभीकष्टदवाग्निमीड्यं

योगाष्टकज्ञानसमर्पणोक्तम्।

कृष्णानदीपञ्चसरिद्युतिस्थं

वन्दे नृसिंहेश्वर पाहि मां त्वम् 7

 

अनादिमध्यान्तमनन्तशक्ति-

-मतर्क्यभावं परमात्मसञ्ज्ञम्।

व्यतीतवाग्दृक्पथमद्वितीयं

वन्दे नृसिंहेश्वर पाहि मां त्वम् 8

 

यो नृसिंहसरस्वत्या अष्टकं पठतीह सः।

दीर्घायुः संसृतिं तीर्त्वाऽभीष्टं लब्ध्वाऽमृतं व्रजेत्॥​9

 

No comments:

Post a Comment